Declension table of adhyaśana

Deva

NeuterSingularDualPlural
Nominativeadhyaśanam adhyaśane adhyaśanāni
Vocativeadhyaśana adhyaśane adhyaśanāni
Accusativeadhyaśanam adhyaśane adhyaśanāni
Instrumentaladhyaśanena adhyaśanābhyām adhyaśanaiḥ
Dativeadhyaśanāya adhyaśanābhyām adhyaśanebhyaḥ
Ablativeadhyaśanāt adhyaśanābhyām adhyaśanebhyaḥ
Genitiveadhyaśanasya adhyaśanayoḥ adhyaśanānām
Locativeadhyaśane adhyaśanayoḥ adhyaśaneṣu

Compound adhyaśana -

Adverb -adhyaśanam -adhyaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria