Declension table of ?adhyavasītavat

Deva

MasculineSingularDualPlural
Nominativeadhyavasītavān adhyavasītavantau adhyavasītavantaḥ
Vocativeadhyavasītavan adhyavasītavantau adhyavasītavantaḥ
Accusativeadhyavasītavantam adhyavasītavantau adhyavasītavataḥ
Instrumentaladhyavasītavatā adhyavasītavadbhyām adhyavasītavadbhiḥ
Dativeadhyavasītavate adhyavasītavadbhyām adhyavasītavadbhyaḥ
Ablativeadhyavasītavataḥ adhyavasītavadbhyām adhyavasītavadbhyaḥ
Genitiveadhyavasītavataḥ adhyavasītavatoḥ adhyavasītavatām
Locativeadhyavasītavati adhyavasītavatoḥ adhyavasītavatsu

Compound adhyavasītavat -

Adverb -adhyavasītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria