सुबन्तावली ?अध्यवसीतवत्

Roma

पुमान्एकद्विबहु
प्रथमाअध्यवसीतवान् अध्यवसीतवन्तौ अध्यवसीतवन्तः
सम्बोधनम्अध्यवसीतवन् अध्यवसीतवन्तौ अध्यवसीतवन्तः
द्वितीयाअध्यवसीतवन्तम् अध्यवसीतवन्तौ अध्यवसीतवतः
तृतीयाअध्यवसीतवता अध्यवसीतवद्भ्याम् अध्यवसीतवद्भिः
चतुर्थीअध्यवसीतवते अध्यवसीतवद्भ्याम् अध्यवसीतवद्भ्यः
पञ्चमीअध्यवसीतवतः अध्यवसीतवद्भ्याम् अध्यवसीतवद्भ्यः
षष्ठीअध्यवसीतवतः अध्यवसीतवतोः अध्यवसीतवताम्
सप्तमीअध्यवसीतवति अध्यवसीतवतोः अध्यवसीतवत्सु

समास अध्यवसीतवत्

अव्यय ॰अध्यवसीतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria