Declension table of adhyātmikavidyā

Deva

FeminineSingularDualPlural
Nominativeadhyātmikavidyā adhyātmikavidye adhyātmikavidyāḥ
Vocativeadhyātmikavidye adhyātmikavidye adhyātmikavidyāḥ
Accusativeadhyātmikavidyām adhyātmikavidye adhyātmikavidyāḥ
Instrumentaladhyātmikavidyayā adhyātmikavidyābhyām adhyātmikavidyābhiḥ
Dativeadhyātmikavidyāyai adhyātmikavidyābhyām adhyātmikavidyābhyaḥ
Ablativeadhyātmikavidyāyāḥ adhyātmikavidyābhyām adhyātmikavidyābhyaḥ
Genitiveadhyātmikavidyāyāḥ adhyātmikavidyayoḥ adhyātmikavidyānām
Locativeadhyātmikavidyāyām adhyātmikavidyayoḥ adhyātmikavidyāsu

Adverb -adhyātmikavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria