Declension table of adhyātmika

Deva

NeuterSingularDualPlural
Nominativeadhyātmikam adhyātmike adhyātmikāni
Vocativeadhyātmika adhyātmike adhyātmikāni
Accusativeadhyātmikam adhyātmike adhyātmikāni
Instrumentaladhyātmikena adhyātmikābhyām adhyātmikaiḥ
Dativeadhyātmikāya adhyātmikābhyām adhyātmikebhyaḥ
Ablativeadhyātmikāt adhyātmikābhyām adhyātmikebhyaḥ
Genitiveadhyātmikasya adhyātmikayoḥ adhyātmikānām
Locativeadhyātmike adhyātmikayoḥ adhyātmikeṣu

Compound adhyātmika -

Adverb -adhyātmikam -adhyātmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria