Declension table of adhyātmavidyā

Deva

FeminineSingularDualPlural
Nominativeadhyātmavidyā adhyātmavidye adhyātmavidyāḥ
Vocativeadhyātmavidye adhyātmavidye adhyātmavidyāḥ
Accusativeadhyātmavidyām adhyātmavidye adhyātmavidyāḥ
Instrumentaladhyātmavidyayā adhyātmavidyābhyām adhyātmavidyābhiḥ
Dativeadhyātmavidyāyai adhyātmavidyābhyām adhyātmavidyābhyaḥ
Ablativeadhyātmavidyāyāḥ adhyātmavidyābhyām adhyātmavidyābhyaḥ
Genitiveadhyātmavidyāyāḥ adhyātmavidyayoḥ adhyātmavidyānām
Locativeadhyātmavidyāyām adhyātmavidyayoḥ adhyātmavidyāsu

Adverb -adhyātmavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria