Declension table of adhyāpana

Deva

NeuterSingularDualPlural
Nominativeadhyāpanam adhyāpane adhyāpanāni
Vocativeadhyāpana adhyāpane adhyāpanāni
Accusativeadhyāpanam adhyāpane adhyāpanāni
Instrumentaladhyāpanena adhyāpanābhyām adhyāpanaiḥ
Dativeadhyāpanāya adhyāpanābhyām adhyāpanebhyaḥ
Ablativeadhyāpanāt adhyāpanābhyām adhyāpanebhyaḥ
Genitiveadhyāpanasya adhyāpanayoḥ adhyāpanānām
Locativeadhyāpane adhyāpanayoḥ adhyāpaneṣu

Compound adhyāpana -

Adverb -adhyāpanam -adhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria