Declension table of adhyāpaka

Deva

MasculineSingularDualPlural
Nominativeadhyāpakaḥ adhyāpakau adhyāpakāḥ
Vocativeadhyāpaka adhyāpakau adhyāpakāḥ
Accusativeadhyāpakam adhyāpakau adhyāpakān
Instrumentaladhyāpakena adhyāpakābhyām adhyāpakaiḥ adhyāpakebhiḥ
Dativeadhyāpakāya adhyāpakābhyām adhyāpakebhyaḥ
Ablativeadhyāpakāt adhyāpakābhyām adhyāpakebhyaḥ
Genitiveadhyāpakasya adhyāpakayoḥ adhyāpakānām
Locativeadhyāpake adhyāpakayoḥ adhyāpakeṣu

Compound adhyāpaka -

Adverb -adhyāpakam -adhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria