Declension table of ?adhyāharaṇa

Deva

NeuterSingularDualPlural
Nominativeadhyāharaṇam adhyāharaṇe adhyāharaṇāni
Vocativeadhyāharaṇa adhyāharaṇe adhyāharaṇāni
Accusativeadhyāharaṇam adhyāharaṇe adhyāharaṇāni
Instrumentaladhyāharaṇena adhyāharaṇābhyām adhyāharaṇaiḥ
Dativeadhyāharaṇāya adhyāharaṇābhyām adhyāharaṇebhyaḥ
Ablativeadhyāharaṇāt adhyāharaṇābhyām adhyāharaṇebhyaḥ
Genitiveadhyāharaṇasya adhyāharaṇayoḥ adhyāharaṇānām
Locativeadhyāharaṇe adhyāharaṇayoḥ adhyāharaṇeṣu

Compound adhyāharaṇa -

Adverb -adhyāharaṇam -adhyāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria