सुबन्तावली ?अध्याहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअध्याहरणम् अध्याहरणे अध्याहरणानि
सम्बोधनम्अध्याहरण अध्याहरणे अध्याहरणानि
द्वितीयाअध्याहरणम् अध्याहरणे अध्याहरणानि
तृतीयाअध्याहरणेन अध्याहरणाभ्याम् अध्याहरणैः
चतुर्थीअध्याहरणाय अध्याहरणाभ्याम् अध्याहरणेभ्यः
पञ्चमीअध्याहरणात् अध्याहरणाभ्याम् अध्याहरणेभ्यः
षष्ठीअध्याहरणस्य अध्याहरणयोः अध्याहरणानाम्
सप्तमीअध्याहरणे अध्याहरणयोः अध्याहरणेषु

समास अध्याहरण

अव्यय ॰अध्याहरणम् ॰अध्याहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria