Declension table of adhyāhāra

Deva

MasculineSingularDualPlural
Nominativeadhyāhāraḥ adhyāhārau adhyāhārāḥ
Vocativeadhyāhāra adhyāhārau adhyāhārāḥ
Accusativeadhyāhāram adhyāhārau adhyāhārān
Instrumentaladhyāhāreṇa adhyāhārābhyām adhyāhāraiḥ adhyāhārebhiḥ
Dativeadhyāhārāya adhyāhārābhyām adhyāhārebhyaḥ
Ablativeadhyāhārāt adhyāhārābhyām adhyāhārebhyaḥ
Genitiveadhyāhārasya adhyāhārayoḥ adhyāhārāṇām
Locativeadhyāhāre adhyāhārayoḥ adhyāhāreṣu

Compound adhyāhāra -

Adverb -adhyāhāram -adhyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria