Declension table of adhyaṃsa

Deva

NeuterSingularDualPlural
Nominativeadhyaṃsam adhyaṃse adhyaṃsāni
Vocativeadhyaṃsa adhyaṃse adhyaṃsāni
Accusativeadhyaṃsam adhyaṃse adhyaṃsāni
Instrumentaladhyaṃsena adhyaṃsābhyām adhyaṃsaiḥ
Dativeadhyaṃsāya adhyaṃsābhyām adhyaṃsebhyaḥ
Ablativeadhyaṃsāt adhyaṃsābhyām adhyaṃsebhyaḥ
Genitiveadhyaṃsasya adhyaṃsayoḥ adhyaṃsānām
Locativeadhyaṃse adhyaṃsayoḥ adhyaṃseṣu

Compound adhyaṃsa -

Adverb -adhyaṃsam -adhyaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria