Declension table of adhvaryu

Deva

MasculineSingularDualPlural
Nominativeadhvaryuḥ adhvaryū adhvaryavaḥ
Vocativeadhvaryo adhvaryū adhvaryavaḥ
Accusativeadhvaryum adhvaryū adhvaryūn
Instrumentaladhvaryuṇā adhvaryubhyām adhvaryubhiḥ
Dativeadhvaryave adhvaryubhyām adhvaryubhyaḥ
Ablativeadhvaryoḥ adhvaryubhyām adhvaryubhyaḥ
Genitiveadhvaryoḥ adhvaryvoḥ adhvaryūṇām
Locativeadhvaryau adhvaryvoḥ adhvaryuṣu

Compound adhvaryu -

Adverb -adhvaryu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria