सुबन्तावली ?अध्वरीयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअध्वरीयिष्यमाणः अध्वरीयिष्यमाणौ अध्वरीयिष्यमाणाः
सम्बोधनम्अध्वरीयिष्यमाण अध्वरीयिष्यमाणौ अध्वरीयिष्यमाणाः
द्वितीयाअध्वरीयिष्यमाणम् अध्वरीयिष्यमाणौ अध्वरीयिष्यमाणान्
तृतीयाअध्वरीयिष्यमाणेन अध्वरीयिष्यमाणाभ्याम् अध्वरीयिष्यमाणैः अध्वरीयिष्यमाणेभिः
चतुर्थीअध्वरीयिष्यमाणाय अध्वरीयिष्यमाणाभ्याम् अध्वरीयिष्यमाणेभ्यः
पञ्चमीअध्वरीयिष्यमाणात् अध्वरीयिष्यमाणाभ्याम् अध्वरीयिष्यमाणेभ्यः
षष्ठीअध्वरीयिष्यमाणस्य अध्वरीयिष्यमाणयोः अध्वरीयिष्यमाणानाम्
सप्तमीअध्वरीयिष्यमाणे अध्वरीयिष्यमाणयोः अध्वरीयिष्यमाणेषु

समास अध्वरीयिष्यमाण

अव्यय ॰अध्वरीयिष्यमाणम् ॰अध्वरीयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria