Declension table of ?adhvarīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeadhvarīyiṣyamāṇaḥ adhvarīyiṣyamāṇau adhvarīyiṣyamāṇāḥ
Vocativeadhvarīyiṣyamāṇa adhvarīyiṣyamāṇau adhvarīyiṣyamāṇāḥ
Accusativeadhvarīyiṣyamāṇam adhvarīyiṣyamāṇau adhvarīyiṣyamāṇān
Instrumentaladhvarīyiṣyamāṇena adhvarīyiṣyamāṇābhyām adhvarīyiṣyamāṇaiḥ adhvarīyiṣyamāṇebhiḥ
Dativeadhvarīyiṣyamāṇāya adhvarīyiṣyamāṇābhyām adhvarīyiṣyamāṇebhyaḥ
Ablativeadhvarīyiṣyamāṇāt adhvarīyiṣyamāṇābhyām adhvarīyiṣyamāṇebhyaḥ
Genitiveadhvarīyiṣyamāṇasya adhvarīyiṣyamāṇayoḥ adhvarīyiṣyamāṇānām
Locativeadhvarīyiṣyamāṇe adhvarīyiṣyamāṇayoḥ adhvarīyiṣyamāṇeṣu

Compound adhvarīyiṣyamāṇa -

Adverb -adhvarīyiṣyamāṇam -adhvarīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria