Declension table of adhvanya

Deva

NeuterSingularDualPlural
Nominativeadhvanyam adhvanye adhvanyāni
Vocativeadhvanya adhvanye adhvanyāni
Accusativeadhvanyam adhvanye adhvanyāni
Instrumentaladhvanyena adhvanyābhyām adhvanyaiḥ
Dativeadhvanyāya adhvanyābhyām adhvanyebhyaḥ
Ablativeadhvanyāt adhvanyābhyām adhvanyebhyaḥ
Genitiveadhvanyasya adhvanyayoḥ adhvanyānām
Locativeadhvanye adhvanyayoḥ adhvanyeṣu

Compound adhvanya -

Adverb -adhvanyam -adhvanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria