Declension table of adhvanīna

Deva

NeuterSingularDualPlural
Nominativeadhvanīnam adhvanīne adhvanīnāni
Vocativeadhvanīna adhvanīne adhvanīnāni
Accusativeadhvanīnam adhvanīne adhvanīnāni
Instrumentaladhvanīnena adhvanīnābhyām adhvanīnaiḥ
Dativeadhvanīnāya adhvanīnābhyām adhvanīnebhyaḥ
Ablativeadhvanīnāt adhvanīnābhyām adhvanīnebhyaḥ
Genitiveadhvanīnasya adhvanīnayoḥ adhvanīnānām
Locativeadhvanīne adhvanīnayoḥ adhvanīneṣu

Compound adhvanīna -

Adverb -adhvanīnam -adhvanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria