Declension table of ?adhvagacchat

Deva

MasculineSingularDualPlural
Nominativeadhvagacchan adhvagacchantau adhvagacchantaḥ
Vocativeadhvagacchan adhvagacchantau adhvagacchantaḥ
Accusativeadhvagacchantam adhvagacchantau adhvagacchataḥ
Instrumentaladhvagacchatā adhvagacchadbhyām adhvagacchadbhiḥ
Dativeadhvagacchate adhvagacchadbhyām adhvagacchadbhyaḥ
Ablativeadhvagacchataḥ adhvagacchadbhyām adhvagacchadbhyaḥ
Genitiveadhvagacchataḥ adhvagacchatoḥ adhvagacchatām
Locativeadhvagacchati adhvagacchatoḥ adhvagacchatsu

Compound adhvagacchat -

Adverb -adhvagacchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria