सुबन्तावली ?अध्वगच्छत्

Roma

पुमान्एकद्विबहु
प्रथमाअध्वगच्छन् अध्वगच्छन्तौ अध्वगच्छन्तः
सम्बोधनम्अध्वगच्छन् अध्वगच्छन्तौ अध्वगच्छन्तः
द्वितीयाअध्वगच्छन्तम् अध्वगच्छन्तौ अध्वगच्छतः
तृतीयाअध्वगच्छता अध्वगच्छद्भ्याम् अध्वगच्छद्भिः
चतुर्थीअध्वगच्छते अध्वगच्छद्भ्याम् अध्वगच्छद्भ्यः
पञ्चमीअध्वगच्छतः अध्वगच्छद्भ्याम् अध्वगच्छद्भ्यः
षष्ठीअध्वगच्छतः अध्वगच्छतोः अध्वगच्छताम्
सप्तमीअध्वगच्छति अध्वगच्छतोः अध्वगच्छत्सु

समास अध्वगच्छत्

अव्यय ॰अध्वगच्छन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria