Declension table of adhruva

Deva

NeuterSingularDualPlural
Nominativeadhruvam adhruve adhruvāṇi
Vocativeadhruva adhruve adhruvāṇi
Accusativeadhruvam adhruve adhruvāṇi
Instrumentaladhruveṇa adhruvābhyām adhruvaiḥ
Dativeadhruvāya adhruvābhyām adhruvebhyaḥ
Ablativeadhruvāt adhruvābhyām adhruvebhyaḥ
Genitiveadhruvasya adhruvayoḥ adhruvāṇām
Locativeadhruve adhruvayoḥ adhruveṣu

Compound adhruva -

Adverb -adhruvam -adhruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria