Declension table of adhruva

Deva

MasculineSingularDualPlural
Nominativeadhruvaḥ adhruvau adhruvāḥ
Vocativeadhruva adhruvau adhruvāḥ
Accusativeadhruvam adhruvau adhruvān
Instrumentaladhruveṇa adhruvābhyām adhruvaiḥ adhruvebhiḥ
Dativeadhruvāya adhruvābhyām adhruvebhyaḥ
Ablativeadhruvāt adhruvābhyām adhruvebhyaḥ
Genitiveadhruvasya adhruvayoḥ adhruvāṇām
Locativeadhruve adhruvayoḥ adhruveṣu

Compound adhruva -

Adverb -adhruvam -adhruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria