Declension table of adhokṣa

Deva

MasculineSingularDualPlural
Nominativeadhokṣaḥ adhokṣau adhokṣāḥ
Vocativeadhokṣa adhokṣau adhokṣāḥ
Accusativeadhokṣam adhokṣau adhokṣān
Instrumentaladhokṣeṇa adhokṣābhyām adhokṣaiḥ adhokṣebhiḥ
Dativeadhokṣāya adhokṣābhyām adhokṣebhyaḥ
Ablativeadhokṣāt adhokṣābhyām adhokṣebhyaḥ
Genitiveadhokṣasya adhokṣayoḥ adhokṣāṇām
Locativeadhokṣe adhokṣayoḥ adhokṣeṣu

Compound adhokṣa -

Adverb -adhokṣam -adhokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria