Declension table of adhiyajña

Deva

MasculineSingularDualPlural
Nominativeadhiyajñaḥ adhiyajñau adhiyajñāḥ
Vocativeadhiyajña adhiyajñau adhiyajñāḥ
Accusativeadhiyajñam adhiyajñau adhiyajñān
Instrumentaladhiyajñena adhiyajñābhyām adhiyajñaiḥ adhiyajñebhiḥ
Dativeadhiyajñāya adhiyajñābhyām adhiyajñebhyaḥ
Ablativeadhiyajñāt adhiyajñābhyām adhiyajñebhyaḥ
Genitiveadhiyajñasya adhiyajñayoḥ adhiyajñānām
Locativeadhiyajñe adhiyajñayoḥ adhiyajñeṣu

Compound adhiyajña -

Adverb -adhiyajñam -adhiyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria