सुबन्तावली ?अधिवेदितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअधिवेदितव्यः अधिवेदितव्यौ अधिवेदितव्याः
सम्बोधनम्अधिवेदितव्य अधिवेदितव्यौ अधिवेदितव्याः
द्वितीयाअधिवेदितव्यम् अधिवेदितव्यौ अधिवेदितव्यान्
तृतीयाअधिवेदितव्येन अधिवेदितव्याभ्याम् अधिवेदितव्यैः अधिवेदितव्येभिः
चतुर्थीअधिवेदितव्याय अधिवेदितव्याभ्याम् अधिवेदितव्येभ्यः
पञ्चमीअधिवेदितव्यात् अधिवेदितव्याभ्याम् अधिवेदितव्येभ्यः
षष्ठीअधिवेदितव्यस्य अधिवेदितव्ययोः अधिवेदितव्यानाम्
सप्तमीअधिवेदितव्ये अधिवेदितव्ययोः अधिवेदितव्येषु

समास अधिवेदितव्य

अव्यय ॰अधिवेदितव्यम् ॰अधिवेदितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria