सुबन्तावली ?अधिवेदिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअधिवेदिष्यन्ती अधिवेदिष्यन्त्यौ अधिवेदिष्यन्त्यः
सम्बोधनम्अधिवेदिष्यन्ति अधिवेदिष्यन्त्यौ अधिवेदिष्यन्त्यः
द्वितीयाअधिवेदिष्यन्तीम् अधिवेदिष्यन्त्यौ अधिवेदिष्यन्तीः
तृतीयाअधिवेदिष्यन्त्या अधिवेदिष्यन्तीभ्याम् अधिवेदिष्यन्तीभिः
चतुर्थीअधिवेदिष्यन्त्यै अधिवेदिष्यन्तीभ्याम् अधिवेदिष्यन्तीभ्यः
पञ्चमीअधिवेदिष्यन्त्याः अधिवेदिष्यन्तीभ्याम् अधिवेदिष्यन्तीभ्यः
षष्ठीअधिवेदिष्यन्त्याः अधिवेदिष्यन्त्योः अधिवेदिष्यन्तीनाम्
सप्तमीअधिवेदिष्यन्त्याम् अधिवेदिष्यन्त्योः अधिवेदिष्यन्तीषु

समास अधिवेदिष्यन्ति अधिवेदिष्यन्ती

अव्यय ॰अधिवेदिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria