सुबन्तावली ?अधिवर्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअधिवर्जिष्यन्ती अधिवर्जिष्यन्त्यौ अधिवर्जिष्यन्त्यः
सम्बोधनम्अधिवर्जिष्यन्ति अधिवर्जिष्यन्त्यौ अधिवर्जिष्यन्त्यः
द्वितीयाअधिवर्जिष्यन्तीम् अधिवर्जिष्यन्त्यौ अधिवर्जिष्यन्तीः
तृतीयाअधिवर्जिष्यन्त्या अधिवर्जिष्यन्तीभ्याम् अधिवर्जिष्यन्तीभिः
चतुर्थीअधिवर्जिष्यन्त्यै अधिवर्जिष्यन्तीभ्याम् अधिवर्जिष्यन्तीभ्यः
पञ्चमीअधिवर्जिष्यन्त्याः अधिवर्जिष्यन्तीभ्याम् अधिवर्जिष्यन्तीभ्यः
षष्ठीअधिवर्जिष्यन्त्याः अधिवर्जिष्यन्त्योः अधिवर्जिष्यन्तीनाम्
सप्तमीअधिवर्जिष्यन्त्याम् अधिवर्जिष्यन्त्योः अधिवर्जिष्यन्तीषु

समास अधिवर्जिष्यन्ति अधिवर्जिष्यन्ती

अव्यय ॰अधिवर्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria