Declension table of adhivaktṛ

Deva

NeuterSingularDualPlural
Nominativeadhivaktṛ adhivaktṛṇī adhivaktṝṇi
Vocativeadhivaktṛ adhivaktṛṇī adhivaktṝṇi
Accusativeadhivaktṛ adhivaktṛṇī adhivaktṝṇi
Instrumentaladhivaktṛṇā adhivaktṛbhyām adhivaktṛbhiḥ
Dativeadhivaktṛṇe adhivaktṛbhyām adhivaktṛbhyaḥ
Ablativeadhivaktṛṇaḥ adhivaktṛbhyām adhivaktṛbhyaḥ
Genitiveadhivaktṛṇaḥ adhivaktṛṇoḥ adhivaktṝṇām
Locativeadhivaktṛṇi adhivaktṛṇoḥ adhivaktṛṣu

Compound adhivaktṛ -

Adverb -adhivaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria