Declension table of adhivaktṛ

Deva

MasculineSingularDualPlural
Nominativeadhivaktā adhivaktārau adhivaktāraḥ
Vocativeadhivaktaḥ adhivaktārau adhivaktāraḥ
Accusativeadhivaktāram adhivaktārau adhivaktṝn
Instrumentaladhivaktrā adhivaktṛbhyām adhivaktṛbhiḥ
Dativeadhivaktre adhivaktṛbhyām adhivaktṛbhyaḥ
Ablativeadhivaktuḥ adhivaktṛbhyām adhivaktṛbhyaḥ
Genitiveadhivaktuḥ adhivaktroḥ adhivaktṝṇām
Locativeadhivaktari adhivaktroḥ adhivaktṛṣu

Compound adhivaktṛ -

Adverb -adhivaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria