Declension table of adhivāsa_2

Deva

MasculineSingularDualPlural
Nominativeadhivāsaḥ adhivāsau adhivāsāḥ
Vocativeadhivāsa adhivāsau adhivāsāḥ
Accusativeadhivāsam adhivāsau adhivāsān
Instrumentaladhivāsena adhivāsābhyām adhivāsaiḥ adhivāsebhiḥ
Dativeadhivāsāya adhivāsābhyām adhivāsebhyaḥ
Ablativeadhivāsāt adhivāsābhyām adhivāsebhyaḥ
Genitiveadhivāsasya adhivāsayoḥ adhivāsānām
Locativeadhivāse adhivāsayoḥ adhivāseṣu

Compound adhivāsa -

Adverb -adhivāsam -adhivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria