सुबन्तावली ?अधिरुह्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअधिरुह्यमाणः अधिरुह्यमाणौ अधिरुह्यमाणाः
सम्बोधनम्अधिरुह्यमाण अधिरुह्यमाणौ अधिरुह्यमाणाः
द्वितीयाअधिरुह्यमाणम् अधिरुह्यमाणौ अधिरुह्यमाणान्
तृतीयाअधिरुह्यमाणेन अधिरुह्यमाणाभ्याम् अधिरुह्यमाणैः अधिरुह्यमाणेभिः
चतुर्थीअधिरुह्यमाणाय अधिरुह्यमाणाभ्याम् अधिरुह्यमाणेभ्यः
पञ्चमीअधिरुह्यमाणात् अधिरुह्यमाणाभ्याम् अधिरुह्यमाणेभ्यः
षष्ठीअधिरुह्यमाणस्य अधिरुह्यमाणयोः अधिरुह्यमाणानाम्
सप्तमीअधिरुह्यमाणे अधिरुह्यमाणयोः अधिरुह्यमाणेषु

समास अधिरुह्यमाण

अव्यय ॰अधिरुह्यमाणम् ॰अधिरुह्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria