Declension table of adhipati

Deva

MasculineSingularDualPlural
Nominativeadhipatiḥ adhipatī adhipatayaḥ
Vocativeadhipate adhipatī adhipatayaḥ
Accusativeadhipatim adhipatī adhipatīn
Instrumentaladhipatinā adhipatibhyām adhipatibhiḥ
Dativeadhipataye adhipatibhyām adhipatibhyaḥ
Ablativeadhipateḥ adhipatibhyām adhipatibhyaḥ
Genitiveadhipateḥ adhipatyoḥ adhipatīnām
Locativeadhipatau adhipatyoḥ adhipatiṣu

Compound adhipati -

Adverb -adhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria