Declension table of adhinātha

Deva

MasculineSingularDualPlural
Nominativeadhināthaḥ adhināthau adhināthāḥ
Vocativeadhinātha adhināthau adhināthāḥ
Accusativeadhinātham adhināthau adhināthān
Instrumentaladhināthena adhināthābhyām adhināthaiḥ adhināthebhiḥ
Dativeadhināthāya adhināthābhyām adhināthebhyaḥ
Ablativeadhināthāt adhināthābhyām adhināthebhyaḥ
Genitiveadhināthasya adhināthayoḥ adhināthānām
Locativeadhināthe adhināthayoḥ adhinātheṣu

Compound adhinātha -

Adverb -adhinātham -adhināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria