Declension table of adhikatā

Deva

FeminineSingularDualPlural
Nominativeadhikatā adhikate adhikatāḥ
Vocativeadhikate adhikate adhikatāḥ
Accusativeadhikatām adhikate adhikatāḥ
Instrumentaladhikatayā adhikatābhyām adhikatābhiḥ
Dativeadhikatāyai adhikatābhyām adhikatābhyaḥ
Ablativeadhikatāyāḥ adhikatābhyām adhikatābhyaḥ
Genitiveadhikatāyāḥ adhikatayoḥ adhikatānām
Locativeadhikatāyām adhikatayoḥ adhikatāsu

Adverb -adhikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria