Declension table of adhikarūpavat

Deva

MasculineSingularDualPlural
Nominativeadhikarūpavān adhikarūpavantau adhikarūpavantaḥ
Vocativeadhikarūpavan adhikarūpavantau adhikarūpavantaḥ
Accusativeadhikarūpavantam adhikarūpavantau adhikarūpavataḥ
Instrumentaladhikarūpavatā adhikarūpavadbhyām adhikarūpavadbhiḥ
Dativeadhikarūpavate adhikarūpavadbhyām adhikarūpavadbhyaḥ
Ablativeadhikarūpavataḥ adhikarūpavadbhyām adhikarūpavadbhyaḥ
Genitiveadhikarūpavataḥ adhikarūpavatoḥ adhikarūpavatām
Locativeadhikarūpavati adhikarūpavatoḥ adhikarūpavatsu

Compound adhikarūpavat -

Adverb -adhikarūpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria