Declension table of adhikaraṇya

Deva

NeuterSingularDualPlural
Nominativeadhikaraṇyam adhikaraṇye adhikaraṇyāni
Vocativeadhikaraṇya adhikaraṇye adhikaraṇyāni
Accusativeadhikaraṇyam adhikaraṇye adhikaraṇyāni
Instrumentaladhikaraṇyena adhikaraṇyābhyām adhikaraṇyaiḥ
Dativeadhikaraṇyāya adhikaraṇyābhyām adhikaraṇyebhyaḥ
Ablativeadhikaraṇyāt adhikaraṇyābhyām adhikaraṇyebhyaḥ
Genitiveadhikaraṇyasya adhikaraṇyayoḥ adhikaraṇyānām
Locativeadhikaraṇye adhikaraṇyayoḥ adhikaraṇyeṣu

Compound adhikaraṇya -

Adverb -adhikaraṇyam -adhikaraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria