Declension table of adhikaraṇika

Deva

MasculineSingularDualPlural
Nominativeadhikaraṇikaḥ adhikaraṇikau adhikaraṇikāḥ
Vocativeadhikaraṇika adhikaraṇikau adhikaraṇikāḥ
Accusativeadhikaraṇikam adhikaraṇikau adhikaraṇikān
Instrumentaladhikaraṇikena adhikaraṇikābhyām adhikaraṇikaiḥ adhikaraṇikebhiḥ
Dativeadhikaraṇikāya adhikaraṇikābhyām adhikaraṇikebhyaḥ
Ablativeadhikaraṇikāt adhikaraṇikābhyām adhikaraṇikebhyaḥ
Genitiveadhikaraṇikasya adhikaraṇikayoḥ adhikaraṇikānām
Locativeadhikaraṇike adhikaraṇikayoḥ adhikaraṇikeṣu

Compound adhikaraṇika -

Adverb -adhikaraṇikam -adhikaraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria