Declension table of adhikaraṇatva

Deva

NeuterSingularDualPlural
Nominativeadhikaraṇatvam adhikaraṇatve adhikaraṇatvāni
Vocativeadhikaraṇatva adhikaraṇatve adhikaraṇatvāni
Accusativeadhikaraṇatvam adhikaraṇatve adhikaraṇatvāni
Instrumentaladhikaraṇatvena adhikaraṇatvābhyām adhikaraṇatvaiḥ
Dativeadhikaraṇatvāya adhikaraṇatvābhyām adhikaraṇatvebhyaḥ
Ablativeadhikaraṇatvāt adhikaraṇatvābhyām adhikaraṇatvebhyaḥ
Genitiveadhikaraṇatvasya adhikaraṇatvayoḥ adhikaraṇatvānām
Locativeadhikaraṇatve adhikaraṇatvayoḥ adhikaraṇatveṣu

Compound adhikaraṇatva -

Adverb -adhikaraṇatvam -adhikaraṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria