Declension table of adhikaraṇatā

Deva

FeminineSingularDualPlural
Nominativeadhikaraṇatā adhikaraṇate adhikaraṇatāḥ
Vocativeadhikaraṇate adhikaraṇate adhikaraṇatāḥ
Accusativeadhikaraṇatām adhikaraṇate adhikaraṇatāḥ
Instrumentaladhikaraṇatayā adhikaraṇatābhyām adhikaraṇatābhiḥ
Dativeadhikaraṇatāyai adhikaraṇatābhyām adhikaraṇatābhyaḥ
Ablativeadhikaraṇatāyāḥ adhikaraṇatābhyām adhikaraṇatābhyaḥ
Genitiveadhikaraṇatāyāḥ adhikaraṇatayoḥ adhikaraṇatānām
Locativeadhikaraṇatāyām adhikaraṇatayoḥ adhikaraṇatāsu

Adverb -adhikaraṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria