Declension table of adhikaraṇaka

Deva

NeuterSingularDualPlural
Nominativeadhikaraṇakam adhikaraṇake adhikaraṇakāni
Vocativeadhikaraṇaka adhikaraṇake adhikaraṇakāni
Accusativeadhikaraṇakam adhikaraṇake adhikaraṇakāni
Instrumentaladhikaraṇakena adhikaraṇakābhyām adhikaraṇakaiḥ
Dativeadhikaraṇakāya adhikaraṇakābhyām adhikaraṇakebhyaḥ
Ablativeadhikaraṇakāt adhikaraṇakābhyām adhikaraṇakebhyaḥ
Genitiveadhikaraṇakasya adhikaraṇakayoḥ adhikaraṇakānām
Locativeadhikaraṇake adhikaraṇakayoḥ adhikaraṇakeṣu

Compound adhikaraṇaka -

Adverb -adhikaraṇakam -adhikaraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria