Declension table of adhikaraṇa

Deva

NeuterSingularDualPlural
Nominativeadhikaraṇam adhikaraṇe adhikaraṇāni
Vocativeadhikaraṇa adhikaraṇe adhikaraṇāni
Accusativeadhikaraṇam adhikaraṇe adhikaraṇāni
Instrumentaladhikaraṇena adhikaraṇābhyām adhikaraṇaiḥ
Dativeadhikaraṇāya adhikaraṇābhyām adhikaraṇebhyaḥ
Ablativeadhikaraṇāt adhikaraṇābhyām adhikaraṇebhyaḥ
Genitiveadhikaraṇasya adhikaraṇayoḥ adhikaraṇānām
Locativeadhikaraṇe adhikaraṇayoḥ adhikaraṇeṣu

Compound adhikaraṇa -

Adverb -adhikaraṇam -adhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria