Declension table of adhikaraṇa

Deva

MasculineSingularDualPlural
Nominativeadhikaraṇaḥ adhikaraṇau adhikaraṇāḥ
Vocativeadhikaraṇa adhikaraṇau adhikaraṇāḥ
Accusativeadhikaraṇam adhikaraṇau adhikaraṇān
Instrumentaladhikaraṇena adhikaraṇābhyām adhikaraṇaiḥ adhikaraṇebhiḥ
Dativeadhikaraṇāya adhikaraṇābhyām adhikaraṇebhyaḥ
Ablativeadhikaraṇāt adhikaraṇābhyām adhikaraṇebhyaḥ
Genitiveadhikaraṇasya adhikaraṇayoḥ adhikaraṇānām
Locativeadhikaraṇe adhikaraṇayoḥ adhikaraṇeṣu

Compound adhikaraṇa -

Adverb -adhikaraṇam -adhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria