Declension table of adhikārtha

Deva

NeuterSingularDualPlural
Nominativeadhikārtham adhikārthe adhikārthāni
Vocativeadhikārtha adhikārthe adhikārthāni
Accusativeadhikārtham adhikārthe adhikārthāni
Instrumentaladhikārthena adhikārthābhyām adhikārthaiḥ
Dativeadhikārthāya adhikārthābhyām adhikārthebhyaḥ
Ablativeadhikārthāt adhikārthābhyām adhikārthebhyaḥ
Genitiveadhikārthasya adhikārthayoḥ adhikārthānām
Locativeadhikārthe adhikārthayoḥ adhikārtheṣu

Compound adhikārtha -

Adverb -adhikārtham -adhikārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria