Declension table of adhikārin

Deva

NeuterSingularDualPlural
Nominativeadhikāri adhikāriṇī adhikārīṇi
Vocativeadhikārin adhikāri adhikāriṇī adhikārīṇi
Accusativeadhikāri adhikāriṇī adhikārīṇi
Instrumentaladhikāriṇā adhikāribhyām adhikāribhiḥ
Dativeadhikāriṇe adhikāribhyām adhikāribhyaḥ
Ablativeadhikāriṇaḥ adhikāribhyām adhikāribhyaḥ
Genitiveadhikāriṇaḥ adhikāriṇoḥ adhikāriṇām
Locativeadhikāriṇi adhikāriṇoḥ adhikāriṣu

Compound adhikāri -

Adverb -adhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria