Declension table of adhikārapramatta

Deva

MasculineSingularDualPlural
Nominativeadhikārapramattaḥ adhikārapramattau adhikārapramattāḥ
Vocativeadhikārapramatta adhikārapramattau adhikārapramattāḥ
Accusativeadhikārapramattam adhikārapramattau adhikārapramattān
Instrumentaladhikārapramattena adhikārapramattābhyām adhikārapramattaiḥ adhikārapramattebhiḥ
Dativeadhikārapramattāya adhikārapramattābhyām adhikārapramattebhyaḥ
Ablativeadhikārapramattāt adhikārapramattābhyām adhikārapramattebhyaḥ
Genitiveadhikārapramattasya adhikārapramattayoḥ adhikārapramattānām
Locativeadhikārapramatte adhikārapramattayoḥ adhikārapramatteṣu

Compound adhikārapramatta -

Adverb -adhikārapramattam -adhikārapramattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria