Declension table of adhijya

Deva

MasculineSingularDualPlural
Nominativeadhijyaḥ adhijyau adhijyāḥ
Vocativeadhijya adhijyau adhijyāḥ
Accusativeadhijyam adhijyau adhijyān
Instrumentaladhijyena adhijyābhyām adhijyaiḥ adhijyebhiḥ
Dativeadhijyāya adhijyābhyām adhijyebhyaḥ
Ablativeadhijyāt adhijyābhyām adhijyebhyaḥ
Genitiveadhijyasya adhijyayoḥ adhijyānām
Locativeadhijye adhijyayoḥ adhijyeṣu

Compound adhijya -

Adverb -adhijyam -adhijyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria