Declension table of adhīyat

Deva

MasculineSingularDualPlural
Nominativeadhīyan adhīyantau adhīyantaḥ
Vocativeadhīyan adhīyantau adhīyantaḥ
Accusativeadhīyantam adhīyantau adhīyataḥ
Instrumentaladhīyatā adhīyadbhyām adhīyadbhiḥ
Dativeadhīyate adhīyadbhyām adhīyadbhyaḥ
Ablativeadhīyataḥ adhīyadbhyām adhīyadbhyaḥ
Genitiveadhīyataḥ adhīyatoḥ adhīyatām
Locativeadhīyati adhīyatoḥ adhīyatsu

Compound adhīyat -

Adverb -adhīyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria