Declension table of adhīti

Deva

FeminineSingularDualPlural
Nominativeadhītiḥ adhītī adhītayaḥ
Vocativeadhīte adhītī adhītayaḥ
Accusativeadhītim adhītī adhītīḥ
Instrumentaladhītyā adhītibhyām adhītibhiḥ
Dativeadhītyai adhītaye adhītibhyām adhītibhyaḥ
Ablativeadhītyāḥ adhīteḥ adhītibhyām adhītibhyaḥ
Genitiveadhītyāḥ adhīteḥ adhītyoḥ adhītīnām
Locativeadhītyām adhītau adhītyoḥ adhītiṣu

Compound adhīti -

Adverb -adhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria