Declension table of adhītaveda

Deva

NeuterSingularDualPlural
Nominativeadhītavedam adhītavede adhītavedāni
Vocativeadhītaveda adhītavede adhītavedāni
Accusativeadhītavedam adhītavede adhītavedāni
Instrumentaladhītavedena adhītavedābhyām adhītavedaiḥ
Dativeadhītavedāya adhītavedābhyām adhītavedebhyaḥ
Ablativeadhītavedāt adhītavedābhyām adhītavedebhyaḥ
Genitiveadhītavedasya adhītavedayoḥ adhītavedānām
Locativeadhītavede adhītavedayoḥ adhītavedeṣu

Compound adhītaveda -

Adverb -adhītavedam -adhītavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria