Declension table of adhīta

Deva

MasculineSingularDualPlural
Nominativeadhītaḥ adhītau adhītāḥ
Vocativeadhīta adhītau adhītāḥ
Accusativeadhītam adhītau adhītān
Instrumentaladhītena adhītābhyām adhītaiḥ adhītebhiḥ
Dativeadhītāya adhītābhyām adhītebhyaḥ
Ablativeadhītāt adhītābhyām adhītebhyaḥ
Genitiveadhītasya adhītayoḥ adhītānām
Locativeadhīte adhītayoḥ adhīteṣu

Compound adhīta -

Adverb -adhītam -adhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria