Declension table of adhīratā

Deva

FeminineSingularDualPlural
Nominativeadhīratā adhīrate adhīratāḥ
Vocativeadhīrate adhīrate adhīratāḥ
Accusativeadhīratām adhīrate adhīratāḥ
Instrumentaladhīratayā adhīratābhyām adhīratābhiḥ
Dativeadhīratāyai adhīratābhyām adhīratābhyaḥ
Ablativeadhīratāyāḥ adhīratābhyām adhīratābhyaḥ
Genitiveadhīratāyāḥ adhīratayoḥ adhīratānām
Locativeadhīratāyām adhīratayoḥ adhīratāsu

Adverb -adhīratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria